Declension table of ?khañjanīyā

Deva

FeminineSingularDualPlural
Nominativekhañjanīyā khañjanīye khañjanīyāḥ
Vocativekhañjanīye khañjanīye khañjanīyāḥ
Accusativekhañjanīyām khañjanīye khañjanīyāḥ
Instrumentalkhañjanīyayā khañjanīyābhyām khañjanīyābhiḥ
Dativekhañjanīyāyai khañjanīyābhyām khañjanīyābhyaḥ
Ablativekhañjanīyāyāḥ khañjanīyābhyām khañjanīyābhyaḥ
Genitivekhañjanīyāyāḥ khañjanīyayoḥ khañjanīyānām
Locativekhañjanīyāyām khañjanīyayoḥ khañjanīyāsu

Adverb -khañjanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria