Declension table of ?khañjanīya

Deva

MasculineSingularDualPlural
Nominativekhañjanīyaḥ khañjanīyau khañjanīyāḥ
Vocativekhañjanīya khañjanīyau khañjanīyāḥ
Accusativekhañjanīyam khañjanīyau khañjanīyān
Instrumentalkhañjanīyena khañjanīyābhyām khañjanīyaiḥ khañjanīyebhiḥ
Dativekhañjanīyāya khañjanīyābhyām khañjanīyebhyaḥ
Ablativekhañjanīyāt khañjanīyābhyām khañjanīyebhyaḥ
Genitivekhañjanīyasya khañjanīyayoḥ khañjanīyānām
Locativekhañjanīye khañjanīyayoḥ khañjanīyeṣu

Compound khañjanīya -

Adverb -khañjanīyam -khañjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria