Declension table of ?keśavatī

Deva

FeminineSingularDualPlural
Nominativekeśavatī keśavatyau keśavatyaḥ
Vocativekeśavati keśavatyau keśavatyaḥ
Accusativekeśavatīm keśavatyau keśavatīḥ
Instrumentalkeśavatyā keśavatībhyām keśavatībhiḥ
Dativekeśavatyai keśavatībhyām keśavatībhyaḥ
Ablativekeśavatyāḥ keśavatībhyām keśavatībhyaḥ
Genitivekeśavatyāḥ keśavatyoḥ keśavatīnām
Locativekeśavatyām keśavatyoḥ keśavatīṣu

Compound keśavati - keśavatī -

Adverb -keśavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria