Declension table of keśavat

Deva

MasculineSingularDualPlural
Nominativekeśavān keśavantau keśavantaḥ
Vocativekeśavan keśavantau keśavantaḥ
Accusativekeśavantam keśavantau keśavataḥ
Instrumentalkeśavatā keśavadbhyām keśavadbhiḥ
Dativekeśavate keśavadbhyām keśavadbhyaḥ
Ablativekeśavataḥ keśavadbhyām keśavadbhyaḥ
Genitivekeśavataḥ keśavatoḥ keśavatām
Locativekeśavati keśavatoḥ keśavatsu

Compound keśavat -

Adverb -keśavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria