Declension table of keśavadeva

Deva

MasculineSingularDualPlural
Nominativekeśavadevaḥ keśavadevau keśavadevāḥ
Vocativekeśavadeva keśavadevau keśavadevāḥ
Accusativekeśavadevam keśavadevau keśavadevān
Instrumentalkeśavadevena keśavadevābhyām keśavadevaiḥ keśavadevebhiḥ
Dativekeśavadevāya keśavadevābhyām keśavadevebhyaḥ
Ablativekeśavadevāt keśavadevābhyām keśavadevebhyaḥ
Genitivekeśavadevasya keśavadevayoḥ keśavadevānām
Locativekeśavadeve keśavadevayoḥ keśavadeveṣu

Compound keśavadeva -

Adverb -keśavadevam -keśavadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria