Declension table of keśavāpana

Deva

NeuterSingularDualPlural
Nominativekeśavāpanam keśavāpane keśavāpanāni
Vocativekeśavāpana keśavāpane keśavāpanāni
Accusativekeśavāpanam keśavāpane keśavāpanāni
Instrumentalkeśavāpanena keśavāpanābhyām keśavāpanaiḥ
Dativekeśavāpanāya keśavāpanābhyām keśavāpanebhyaḥ
Ablativekeśavāpanāt keśavāpanābhyām keśavāpanebhyaḥ
Genitivekeśavāpanasya keśavāpanayoḥ keśavāpanānām
Locativekeśavāpane keśavāpanayoḥ keśavāpaneṣu

Compound keśavāpana -

Adverb -keśavāpanam -keśavāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria