Declension table of keśava

Deva

MasculineSingularDualPlural
Nominativekeśavaḥ keśavau keśavāḥ
Vocativekeśava keśavau keśavāḥ
Accusativekeśavam keśavau keśavān
Instrumentalkeśavena keśavābhyām keśavaiḥ keśavebhiḥ
Dativekeśavāya keśavābhyām keśavebhyaḥ
Ablativekeśavāt keśavābhyām keśavebhyaḥ
Genitivekeśavasya keśavayoḥ keśavānām
Locativekeśave keśavayoḥ keśaveṣu

Compound keśava -

Adverb -keśavam -keśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria