Declension table of keśarin

Deva

MasculineSingularDualPlural
Nominativekeśarī keśariṇau keśariṇaḥ
Vocativekeśarin keśariṇau keśariṇaḥ
Accusativekeśariṇam keśariṇau keśariṇaḥ
Instrumentalkeśariṇā keśaribhyām keśaribhiḥ
Dativekeśariṇe keśaribhyām keśaribhyaḥ
Ablativekeśariṇaḥ keśaribhyām keśaribhyaḥ
Genitivekeśariṇaḥ keśariṇoḥ keśariṇām
Locativekeśariṇi keśariṇoḥ keśariṣu

Compound keśari -

Adverb -keśari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria