Declension table of keśapakṣa

Deva

MasculineSingularDualPlural
Nominativekeśapakṣaḥ keśapakṣau keśapakṣāḥ
Vocativekeśapakṣa keśapakṣau keśapakṣāḥ
Accusativekeśapakṣam keśapakṣau keśapakṣān
Instrumentalkeśapakṣeṇa keśapakṣābhyām keśapakṣaiḥ keśapakṣebhiḥ
Dativekeśapakṣāya keśapakṣābhyām keśapakṣebhyaḥ
Ablativekeśapakṣāt keśapakṣābhyām keśapakṣebhyaḥ
Genitivekeśapakṣasya keśapakṣayoḥ keśapakṣāṇām
Locativekeśapakṣe keśapakṣayoḥ keśapakṣeṣu

Compound keśapakṣa -

Adverb -keśapakṣam -keśapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria