Declension table of keśānta

Deva

MasculineSingularDualPlural
Nominativekeśāntaḥ keśāntau keśāntāḥ
Vocativekeśānta keśāntau keśāntāḥ
Accusativekeśāntam keśāntau keśāntān
Instrumentalkeśāntena keśāntābhyām keśāntaiḥ keśāntebhiḥ
Dativekeśāntāya keśāntābhyām keśāntebhyaḥ
Ablativekeśāntāt keśāntābhyām keśāntebhyaḥ
Genitivekeśāntasya keśāntayoḥ keśāntānām
Locativekeśānte keśāntayoḥ keśānteṣu

Compound keśānta -

Adverb -keśāntam -keśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria