Declension table of kevarta

Deva

MasculineSingularDualPlural
Nominativekevartaḥ kevartau kevartāḥ
Vocativekevarta kevartau kevartāḥ
Accusativekevartam kevartau kevartān
Instrumentalkevartena kevartābhyām kevartaiḥ kevartebhiḥ
Dativekevartāya kevartābhyām kevartebhyaḥ
Ablativekevartāt kevartābhyām kevartebhyaḥ
Genitivekevartasya kevartayoḥ kevartānām
Locativekevarte kevartayoḥ kevarteṣu

Compound kevarta -

Adverb -kevartam -kevartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria