सुबन्तावली केवलव्यतिरेकिप्रकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाकेवलव्यतिरेकिप्रकरणम् केवलव्यतिरेकिप्रकरणे केवलव्यतिरेकिप्रकरणानि
सम्बोधनम्केवलव्यतिरेकिप्रकरण केवलव्यतिरेकिप्रकरणे केवलव्यतिरेकिप्रकरणानि
द्वितीयाकेवलव्यतिरेकिप्रकरणम् केवलव्यतिरेकिप्रकरणे केवलव्यतिरेकिप्रकरणानि
तृतीयाकेवलव्यतिरेकिप्रकरणेन केवलव्यतिरेकिप्रकरणाभ्याम् केवलव्यतिरेकिप्रकरणैः
चतुर्थीकेवलव्यतिरेकिप्रकरणाय केवलव्यतिरेकिप्रकरणाभ्याम् केवलव्यतिरेकिप्रकरणेभ्यः
पञ्चमीकेवलव्यतिरेकिप्रकरणात् केवलव्यतिरेकिप्रकरणाभ्याम् केवलव्यतिरेकिप्रकरणेभ्यः
षष्ठीकेवलव्यतिरेकिप्रकरणस्य केवलव्यतिरेकिप्रकरणयोः केवलव्यतिरेकिप्रकरणानाम्
सप्तमीकेवलव्यतिरेकिप्रकरणे केवलव्यतिरेकिप्रकरणयोः केवलव्यतिरेकिप्रकरणेषु

समास केवलव्यतिरेकिप्रकरण

अव्यय ॰केवलव्यतिरेकिप्रकरणम् ॰केवलव्यतिरेकिप्रकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria