सुबन्तावली केवलव्यतिरेकिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकेवलव्यतिरेकि केवलव्यतिरेकिणी केवलव्यतिरेकीणि
सम्बोधनम्केवलव्यतिरेकिन् केवलव्यतिरेकि केवलव्यतिरेकिणी केवलव्यतिरेकीणि
द्वितीयाकेवलव्यतिरेकि केवलव्यतिरेकिणी केवलव्यतिरेकीणि
तृतीयाकेवलव्यतिरेकिणा केवलव्यतिरेकिभ्याम् केवलव्यतिरेकिभिः
चतुर्थीकेवलव्यतिरेकिणे केवलव्यतिरेकिभ्याम् केवलव्यतिरेकिभ्यः
पञ्चमीकेवलव्यतिरेकिणः केवलव्यतिरेकिभ्याम् केवलव्यतिरेकिभ्यः
षष्ठीकेवलव्यतिरेकिणः केवलव्यतिरेकिणोः केवलव्यतिरेकिणाम्
सप्तमीकेवलव्यतिरेकिणि केवलव्यतिरेकिणोः केवलव्यतिरेकिषु

समास केवलव्यतिरेकि

अव्यय ॰केवलव्यतिरेकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria