Declension table of kevalavyatirekin

Deva

MasculineSingularDualPlural
Nominativekevalavyatirekī kevalavyatirekiṇau kevalavyatirekiṇaḥ
Vocativekevalavyatirekin kevalavyatirekiṇau kevalavyatirekiṇaḥ
Accusativekevalavyatirekiṇam kevalavyatirekiṇau kevalavyatirekiṇaḥ
Instrumentalkevalavyatirekiṇā kevalavyatirekibhyām kevalavyatirekibhiḥ
Dativekevalavyatirekiṇe kevalavyatirekibhyām kevalavyatirekibhyaḥ
Ablativekevalavyatirekiṇaḥ kevalavyatirekibhyām kevalavyatirekibhyaḥ
Genitivekevalavyatirekiṇaḥ kevalavyatirekiṇoḥ kevalavyatirekiṇām
Locativekevalavyatirekiṇi kevalavyatirekiṇoḥ kevalavyatirekiṣu

Compound kevalavyatireki -

Adverb -kevalavyatireki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria