Declension table of kevalapramāṇa

Deva

NeuterSingularDualPlural
Nominativekevalapramāṇam kevalapramāṇe kevalapramāṇāni
Vocativekevalapramāṇa kevalapramāṇe kevalapramāṇāni
Accusativekevalapramāṇam kevalapramāṇe kevalapramāṇāni
Instrumentalkevalapramāṇena kevalapramāṇābhyām kevalapramāṇaiḥ
Dativekevalapramāṇāya kevalapramāṇābhyām kevalapramāṇebhyaḥ
Ablativekevalapramāṇāt kevalapramāṇābhyām kevalapramāṇebhyaḥ
Genitivekevalapramāṇasya kevalapramāṇayoḥ kevalapramāṇānām
Locativekevalapramāṇe kevalapramāṇayoḥ kevalapramāṇeṣu

Compound kevalapramāṇa -

Adverb -kevalapramāṇam -kevalapramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria