Declension table of ?kevalānvayinī

Deva

FeminineSingularDualPlural
Nominativekevalānvayinī kevalānvayinyau kevalānvayinyaḥ
Vocativekevalānvayini kevalānvayinyau kevalānvayinyaḥ
Accusativekevalānvayinīm kevalānvayinyau kevalānvayinīḥ
Instrumentalkevalānvayinyā kevalānvayinībhyām kevalānvayinībhiḥ
Dativekevalānvayinyai kevalānvayinībhyām kevalānvayinībhyaḥ
Ablativekevalānvayinyāḥ kevalānvayinībhyām kevalānvayinībhyaḥ
Genitivekevalānvayinyāḥ kevalānvayinyoḥ kevalānvayinīnām
Locativekevalānvayinyām kevalānvayinyoḥ kevalānvayinīṣu

Compound kevalānvayini - kevalānvayinī -

Adverb -kevalānvayini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria