Declension table of kevalānvayin

Deva

MasculineSingularDualPlural
Nominativekevalānvayī kevalānvayinau kevalānvayinaḥ
Vocativekevalānvayin kevalānvayinau kevalānvayinaḥ
Accusativekevalānvayinam kevalānvayinau kevalānvayinaḥ
Instrumentalkevalānvayinā kevalānvayibhyām kevalānvayibhiḥ
Dativekevalānvayine kevalānvayibhyām kevalānvayibhyaḥ
Ablativekevalānvayinaḥ kevalānvayibhyām kevalānvayibhyaḥ
Genitivekevalānvayinaḥ kevalānvayinoḥ kevalānvayinām
Locativekevalānvayini kevalānvayinoḥ kevalānvayiṣu

Compound kevalānvayi -

Adverb -kevalānvayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria