सुबन्तावली ?केवलान्वयिग्रन्थ

Roma

पुमान्एकद्विबहु
प्रथमाकेवलान्वयिग्रन्थः केवलान्वयिग्रन्थौ केवलान्वयिग्रन्थाः
सम्बोधनम्केवलान्वयिग्रन्थ केवलान्वयिग्रन्थौ केवलान्वयिग्रन्थाः
द्वितीयाकेवलान्वयिग्रन्थम् केवलान्वयिग्रन्थौ केवलान्वयिग्रन्थान्
तृतीयाकेवलान्वयिग्रन्थेन केवलान्वयिग्रन्थाभ्याम् केवलान्वयिग्रन्थैः केवलान्वयिग्रन्थेभिः
चतुर्थीकेवलान्वयिग्रन्थाय केवलान्वयिग्रन्थाभ्याम् केवलान्वयिग्रन्थेभ्यः
पञ्चमीकेवलान्वयिग्रन्थात् केवलान्वयिग्रन्थाभ्याम् केवलान्वयिग्रन्थेभ्यः
षष्ठीकेवलान्वयिग्रन्थस्य केवलान्वयिग्रन्थयोः केवलान्वयिग्रन्थानाम्
सप्तमीकेवलान्वयिग्रन्थे केवलान्वयिग्रन्थयोः केवलान्वयिग्रन्थेषु

समास केवलान्वयिग्रन्थ

अव्यय ॰केवलान्वयिग्रन्थम् ॰केवलान्वयिग्रन्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria