सुबन्तावली ?केवलाद्वैतवादकुलिश

Roma

नपुंसकम्एकद्विबहु
प्रथमाकेवलाद्वैतवादकुलिशम् केवलाद्वैतवादकुलिशे केवलाद्वैतवादकुलिशानि
सम्बोधनम्केवलाद्वैतवादकुलिश केवलाद्वैतवादकुलिशे केवलाद्वैतवादकुलिशानि
द्वितीयाकेवलाद्वैतवादकुलिशम् केवलाद्वैतवादकुलिशे केवलाद्वैतवादकुलिशानि
तृतीयाकेवलाद्वैतवादकुलिशेन केवलाद्वैतवादकुलिशाभ्याम् केवलाद्वैतवादकुलिशैः
चतुर्थीकेवलाद्वैतवादकुलिशाय केवलाद्वैतवादकुलिशाभ्याम् केवलाद्वैतवादकुलिशेभ्यः
पञ्चमीकेवलाद्वैतवादकुलिशात् केवलाद्वैतवादकुलिशाभ्याम् केवलाद्वैतवादकुलिशेभ्यः
षष्ठीकेवलाद्वैतवादकुलिशस्य केवलाद्वैतवादकुलिशयोः केवलाद्वैतवादकुलिशानाम्
सप्तमीकेवलाद्वैतवादकुलिशे केवलाद्वैतवादकुलिशयोः केवलाद्वैतवादकुलिशेषु

समास केवलाद्वैतवादकुलिश

अव्यय ॰केवलाद्वैतवादकुलिशम् ॰केवलाद्वैतवादकुलिशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria