Declension table of kevalādin

Deva

MasculineSingularDualPlural
Nominativekevalādī kevalādinau kevalādinaḥ
Vocativekevalādin kevalādinau kevalādinaḥ
Accusativekevalādinam kevalādinau kevalādinaḥ
Instrumentalkevalādinā kevalādibhyām kevalādibhiḥ
Dativekevalādine kevalādibhyām kevalādibhyaḥ
Ablativekevalādinaḥ kevalādibhyām kevalādibhyaḥ
Genitivekevalādinaḥ kevalādinoḥ kevalādinām
Locativekevalādini kevalādinoḥ kevalādiṣu

Compound kevalādi -

Adverb -kevalādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria