Declension table of kevala

Deva

MasculineSingularDualPlural
Nominativekevalaḥ kevalau kevale kevalāḥ
Vocativekevala kevalau kevalāḥ
Accusativekevalam kevalau kevalān
Instrumentalkevalena kevalābhyām kevalaiḥ kevalebhiḥ
Dativekevalāya kevalābhyām kevalebhyaḥ
Ablativekevalāt kevalābhyām kevalebhyaḥ
Genitivekevalasya kevalayoḥ kevalānām
Locativekevale kevalayoḥ kevaleṣu

Compound kevala -

Adverb -kevalam -kevalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria