Declension table of ketumatī

Deva

FeminineSingularDualPlural
Nominativeketumatī ketumatyau ketumatyaḥ
Vocativeketumati ketumatyau ketumatyaḥ
Accusativeketumatīm ketumatyau ketumatīḥ
Instrumentalketumatyā ketumatībhyām ketumatībhiḥ
Dativeketumatyai ketumatībhyām ketumatībhyaḥ
Ablativeketumatyāḥ ketumatībhyām ketumatībhyaḥ
Genitiveketumatyāḥ ketumatyoḥ ketumatīnām
Locativeketumatyām ketumatyoḥ ketumatīṣu

Compound ketumati - ketumatī -

Adverb -ketumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria