सुबन्तावली ?केतुग्रहवल्लभ

Roma

पुमान्एकद्विबहु
प्रथमाकेतुग्रहवल्लभः केतुग्रहवल्लभौ केतुग्रहवल्लभाः
सम्बोधनम्केतुग्रहवल्लभ केतुग्रहवल्लभौ केतुग्रहवल्लभाः
द्वितीयाकेतुग्रहवल्लभम् केतुग्रहवल्लभौ केतुग्रहवल्लभान्
तृतीयाकेतुग्रहवल्लभेन केतुग्रहवल्लभाभ्याम् केतुग्रहवल्लभैः केतुग्रहवल्लभेभिः
चतुर्थीकेतुग्रहवल्लभाय केतुग्रहवल्लभाभ्याम् केतुग्रहवल्लभेभ्यः
पञ्चमीकेतुग्रहवल्लभात् केतुग्रहवल्लभाभ्याम् केतुग्रहवल्लभेभ्यः
षष्ठीकेतुग्रहवल्लभस्य केतुग्रहवल्लभयोः केतुग्रहवल्लभानाम्
सप्तमीकेतुग्रहवल्लभे केतुग्रहवल्लभयोः केतुग्रहवल्लभेषु

समास केतुग्रहवल्लभ

अव्यय ॰केतुग्रहवल्लभम् ॰केतुग्रहवल्लभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria