सुबन्तावली ?केसरग्राम

Roma

पुमान्एकद्विबहु
प्रथमाकेसरग्रामः केसरग्रामौ केसरग्रामाः
सम्बोधनम्केसरग्राम केसरग्रामौ केसरग्रामाः
द्वितीयाकेसरग्रामम् केसरग्रामौ केसरग्रामान्
तृतीयाकेसरग्रामेण केसरग्रामाभ्याम् केसरग्रामैः केसरग्रामेभिः
चतुर्थीकेसरग्रामाय केसरग्रामाभ्याम् केसरग्रामेभ्यः
पञ्चमीकेसरग्रामात् केसरग्रामाभ्याम् केसरग्रामेभ्यः
षष्ठीकेसरग्रामस्य केसरग्रामयोः केसरग्रामाणाम्
सप्तमीकेसरग्रामे केसरग्रामयोः केसरग्रामेषु

समास केसरग्राम

अव्यय ॰केसरग्रामम् ॰केसरग्रामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria