Declension table of kesarāgra

Deva

NeuterSingularDualPlural
Nominativekesarāgram kesarāgre kesarāgrāṇi
Vocativekesarāgra kesarāgre kesarāgrāṇi
Accusativekesarāgram kesarāgre kesarāgrāṇi
Instrumentalkesarāgreṇa kesarāgrābhyām kesarāgraiḥ
Dativekesarāgrāya kesarāgrābhyām kesarāgrebhyaḥ
Ablativekesarāgrāt kesarāgrābhyām kesarāgrebhyaḥ
Genitivekesarāgrasya kesarāgrayoḥ kesarāgrāṇām
Locativekesarāgre kesarāgrayoḥ kesarāgreṣu

Compound kesarāgra -

Adverb -kesarāgram -kesarāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria