Declension table of ?kepiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekepiṣyamāṇā kepiṣyamāṇe kepiṣyamāṇāḥ
Vocativekepiṣyamāṇe kepiṣyamāṇe kepiṣyamāṇāḥ
Accusativekepiṣyamāṇām kepiṣyamāṇe kepiṣyamāṇāḥ
Instrumentalkepiṣyamāṇayā kepiṣyamāṇābhyām kepiṣyamāṇābhiḥ
Dativekepiṣyamāṇāyai kepiṣyamāṇābhyām kepiṣyamāṇābhyaḥ
Ablativekepiṣyamāṇāyāḥ kepiṣyamāṇābhyām kepiṣyamāṇābhyaḥ
Genitivekepiṣyamāṇāyāḥ kepiṣyamāṇayoḥ kepiṣyamāṇānām
Locativekepiṣyamāṇāyām kepiṣyamāṇayoḥ kepiṣyamāṇāsu

Adverb -kepiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria