Declension table of ?kepiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekepiṣyamāṇam kepiṣyamāṇe kepiṣyamāṇāni
Vocativekepiṣyamāṇa kepiṣyamāṇe kepiṣyamāṇāni
Accusativekepiṣyamāṇam kepiṣyamāṇe kepiṣyamāṇāni
Instrumentalkepiṣyamāṇena kepiṣyamāṇābhyām kepiṣyamāṇaiḥ
Dativekepiṣyamāṇāya kepiṣyamāṇābhyām kepiṣyamāṇebhyaḥ
Ablativekepiṣyamāṇāt kepiṣyamāṇābhyām kepiṣyamāṇebhyaḥ
Genitivekepiṣyamāṇasya kepiṣyamāṇayoḥ kepiṣyamāṇānām
Locativekepiṣyamāṇe kepiṣyamāṇayoḥ kepiṣyamāṇeṣu

Compound kepiṣyamāṇa -

Adverb -kepiṣyamāṇam -kepiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria