Declension table of ?kepiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekepiṣyamāṇaḥ kepiṣyamāṇau kepiṣyamāṇāḥ
Vocativekepiṣyamāṇa kepiṣyamāṇau kepiṣyamāṇāḥ
Accusativekepiṣyamāṇam kepiṣyamāṇau kepiṣyamāṇān
Instrumentalkepiṣyamāṇena kepiṣyamāṇābhyām kepiṣyamāṇaiḥ kepiṣyamāṇebhiḥ
Dativekepiṣyamāṇāya kepiṣyamāṇābhyām kepiṣyamāṇebhyaḥ
Ablativekepiṣyamāṇāt kepiṣyamāṇābhyām kepiṣyamāṇebhyaḥ
Genitivekepiṣyamāṇasya kepiṣyamāṇayoḥ kepiṣyamāṇānām
Locativekepiṣyamāṇe kepiṣyamāṇayoḥ kepiṣyamāṇeṣu

Compound kepiṣyamāṇa -

Adverb -kepiṣyamāṇam -kepiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria