Declension table of ?kepat

Deva

MasculineSingularDualPlural
Nominativekepan kepantau kepantaḥ
Vocativekepan kepantau kepantaḥ
Accusativekepantam kepantau kepataḥ
Instrumentalkepatā kepadbhyām kepadbhiḥ
Dativekepate kepadbhyām kepadbhyaḥ
Ablativekepataḥ kepadbhyām kepadbhyaḥ
Genitivekepataḥ kepatoḥ kepatām
Locativekepati kepatoḥ kepatsu

Compound kepat -

Adverb -kepantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria