सुबन्तावली ?केलिकलह

Roma

पुमान्एकद्विबहु
प्रथमाकेलिकलहः केलिकलहौ केलिकलहाः
सम्बोधनम्केलिकलह केलिकलहौ केलिकलहाः
द्वितीयाकेलिकलहम् केलिकलहौ केलिकलहान्
तृतीयाकेलिकलहेन केलिकलहाभ्याम् केलिकलहैः केलिकलहेभिः
चतुर्थीकेलिकलहाय केलिकलहाभ्याम् केलिकलहेभ्यः
पञ्चमीकेलिकलहात् केलिकलहाभ्याम् केलिकलहेभ्यः
षष्ठीकेलिकलहस्य केलिकलहयोः केलिकलहानाम्
सप्तमीकेलिकलहे केलिकलहयोः केलिकलहेषु

समास केलिकलह

अव्यय ॰केलिकलहम् ॰केलिकलहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria