Declension table of ?keliṣyantī

Deva

FeminineSingularDualPlural
Nominativekeliṣyantī keliṣyantyau keliṣyantyaḥ
Vocativekeliṣyanti keliṣyantyau keliṣyantyaḥ
Accusativekeliṣyantīm keliṣyantyau keliṣyantīḥ
Instrumentalkeliṣyantyā keliṣyantībhyām keliṣyantībhiḥ
Dativekeliṣyantyai keliṣyantībhyām keliṣyantībhyaḥ
Ablativekeliṣyantyāḥ keliṣyantībhyām keliṣyantībhyaḥ
Genitivekeliṣyantyāḥ keliṣyantyoḥ keliṣyantīnām
Locativekeliṣyantyām keliṣyantyoḥ keliṣyantīṣu

Compound keliṣyanti - keliṣyantī -

Adverb -keliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria