Declension table of ?keliṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekeliṣyamāṇam keliṣyamāṇe keliṣyamāṇāni
Vocativekeliṣyamāṇa keliṣyamāṇe keliṣyamāṇāni
Accusativekeliṣyamāṇam keliṣyamāṇe keliṣyamāṇāni
Instrumentalkeliṣyamāṇena keliṣyamāṇābhyām keliṣyamāṇaiḥ
Dativekeliṣyamāṇāya keliṣyamāṇābhyām keliṣyamāṇebhyaḥ
Ablativekeliṣyamāṇāt keliṣyamāṇābhyām keliṣyamāṇebhyaḥ
Genitivekeliṣyamāṇasya keliṣyamāṇayoḥ keliṣyamāṇānām
Locativekeliṣyamāṇe keliṣyamāṇayoḥ keliṣyamāṇeṣu

Compound keliṣyamāṇa -

Adverb -keliṣyamāṇam -keliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria