Declension table of ?kelayitavya

Deva

NeuterSingularDualPlural
Nominativekelayitavyam kelayitavye kelayitavyāni
Vocativekelayitavya kelayitavye kelayitavyāni
Accusativekelayitavyam kelayitavye kelayitavyāni
Instrumentalkelayitavyena kelayitavyābhyām kelayitavyaiḥ
Dativekelayitavyāya kelayitavyābhyām kelayitavyebhyaḥ
Ablativekelayitavyāt kelayitavyābhyām kelayitavyebhyaḥ
Genitivekelayitavyasya kelayitavyayoḥ kelayitavyānām
Locativekelayitavye kelayitavyayoḥ kelayitavyeṣu

Compound kelayitavya -

Adverb -kelayitavyam -kelayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria