Declension table of ?kelayitavya

Deva

MasculineSingularDualPlural
Nominativekelayitavyaḥ kelayitavyau kelayitavyāḥ
Vocativekelayitavya kelayitavyau kelayitavyāḥ
Accusativekelayitavyam kelayitavyau kelayitavyān
Instrumentalkelayitavyena kelayitavyābhyām kelayitavyaiḥ kelayitavyebhiḥ
Dativekelayitavyāya kelayitavyābhyām kelayitavyebhyaḥ
Ablativekelayitavyāt kelayitavyābhyām kelayitavyebhyaḥ
Genitivekelayitavyasya kelayitavyayoḥ kelayitavyānām
Locativekelayitavye kelayitavyayoḥ kelayitavyeṣu

Compound kelayitavya -

Adverb -kelayitavyam -kelayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria