Declension table of ?kelayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekelayiṣyantī kelayiṣyantyau kelayiṣyantyaḥ
Vocativekelayiṣyanti kelayiṣyantyau kelayiṣyantyaḥ
Accusativekelayiṣyantīm kelayiṣyantyau kelayiṣyantīḥ
Instrumentalkelayiṣyantyā kelayiṣyantībhyām kelayiṣyantībhiḥ
Dativekelayiṣyantyai kelayiṣyantībhyām kelayiṣyantībhyaḥ
Ablativekelayiṣyantyāḥ kelayiṣyantībhyām kelayiṣyantībhyaḥ
Genitivekelayiṣyantyāḥ kelayiṣyantyoḥ kelayiṣyantīnām
Locativekelayiṣyantyām kelayiṣyantyoḥ kelayiṣyantīṣu

Compound kelayiṣyanti - kelayiṣyantī -

Adverb -kelayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria