Declension table of ?kelayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekelayiṣyamāṇā kelayiṣyamāṇe kelayiṣyamāṇāḥ
Vocativekelayiṣyamāṇe kelayiṣyamāṇe kelayiṣyamāṇāḥ
Accusativekelayiṣyamāṇām kelayiṣyamāṇe kelayiṣyamāṇāḥ
Instrumentalkelayiṣyamāṇayā kelayiṣyamāṇābhyām kelayiṣyamāṇābhiḥ
Dativekelayiṣyamāṇāyai kelayiṣyamāṇābhyām kelayiṣyamāṇābhyaḥ
Ablativekelayiṣyamāṇāyāḥ kelayiṣyamāṇābhyām kelayiṣyamāṇābhyaḥ
Genitivekelayiṣyamāṇāyāḥ kelayiṣyamāṇayoḥ kelayiṣyamāṇānām
Locativekelayiṣyamāṇāyām kelayiṣyamāṇayoḥ kelayiṣyamāṇāsu

Adverb -kelayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria