Declension table of ?kelayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekelayiṣyamāṇam kelayiṣyamāṇe kelayiṣyamāṇāni
Vocativekelayiṣyamāṇa kelayiṣyamāṇe kelayiṣyamāṇāni
Accusativekelayiṣyamāṇam kelayiṣyamāṇe kelayiṣyamāṇāni
Instrumentalkelayiṣyamāṇena kelayiṣyamāṇābhyām kelayiṣyamāṇaiḥ
Dativekelayiṣyamāṇāya kelayiṣyamāṇābhyām kelayiṣyamāṇebhyaḥ
Ablativekelayiṣyamāṇāt kelayiṣyamāṇābhyām kelayiṣyamāṇebhyaḥ
Genitivekelayiṣyamāṇasya kelayiṣyamāṇayoḥ kelayiṣyamāṇānām
Locativekelayiṣyamāṇe kelayiṣyamāṇayoḥ kelayiṣyamāṇeṣu

Compound kelayiṣyamāṇa -

Adverb -kelayiṣyamāṇam -kelayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria