Declension table of ?kelayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekelayiṣyamāṇaḥ kelayiṣyamāṇau kelayiṣyamāṇāḥ
Vocativekelayiṣyamāṇa kelayiṣyamāṇau kelayiṣyamāṇāḥ
Accusativekelayiṣyamāṇam kelayiṣyamāṇau kelayiṣyamāṇān
Instrumentalkelayiṣyamāṇena kelayiṣyamāṇābhyām kelayiṣyamāṇaiḥ kelayiṣyamāṇebhiḥ
Dativekelayiṣyamāṇāya kelayiṣyamāṇābhyām kelayiṣyamāṇebhyaḥ
Ablativekelayiṣyamāṇāt kelayiṣyamāṇābhyām kelayiṣyamāṇebhyaḥ
Genitivekelayiṣyamāṇasya kelayiṣyamāṇayoḥ kelayiṣyamāṇānām
Locativekelayiṣyamāṇe kelayiṣyamāṇayoḥ kelayiṣyamāṇeṣu

Compound kelayiṣyamāṇa -

Adverb -kelayiṣyamāṇam -kelayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria