Declension table of ?kelāyitavya

Deva

NeuterSingularDualPlural
Nominativekelāyitavyam kelāyitavye kelāyitavyāni
Vocativekelāyitavya kelāyitavye kelāyitavyāni
Accusativekelāyitavyam kelāyitavye kelāyitavyāni
Instrumentalkelāyitavyena kelāyitavyābhyām kelāyitavyaiḥ
Dativekelāyitavyāya kelāyitavyābhyām kelāyitavyebhyaḥ
Ablativekelāyitavyāt kelāyitavyābhyām kelāyitavyebhyaḥ
Genitivekelāyitavyasya kelāyitavyayoḥ kelāyitavyānām
Locativekelāyitavye kelāyitavyayoḥ kelāyitavyeṣu

Compound kelāyitavya -

Adverb -kelāyitavyam -kelāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria