Declension table of ?kelāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekelāyiṣyamāṇā kelāyiṣyamāṇe kelāyiṣyamāṇāḥ
Vocativekelāyiṣyamāṇe kelāyiṣyamāṇe kelāyiṣyamāṇāḥ
Accusativekelāyiṣyamāṇām kelāyiṣyamāṇe kelāyiṣyamāṇāḥ
Instrumentalkelāyiṣyamāṇayā kelāyiṣyamāṇābhyām kelāyiṣyamāṇābhiḥ
Dativekelāyiṣyamāṇāyai kelāyiṣyamāṇābhyām kelāyiṣyamāṇābhyaḥ
Ablativekelāyiṣyamāṇāyāḥ kelāyiṣyamāṇābhyām kelāyiṣyamāṇābhyaḥ
Genitivekelāyiṣyamāṇāyāḥ kelāyiṣyamāṇayoḥ kelāyiṣyamāṇānām
Locativekelāyiṣyamāṇāyām kelāyiṣyamāṇayoḥ kelāyiṣyamāṇāsu

Adverb -kelāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria