सुबन्तावली ?केलायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकेलायिष्यमाणः केलायिष्यमाणौ केलायिष्यमाणाः
सम्बोधनम्केलायिष्यमाण केलायिष्यमाणौ केलायिष्यमाणाः
द्वितीयाकेलायिष्यमाणम् केलायिष्यमाणौ केलायिष्यमाणान्
तृतीयाकेलायिष्यमाणेन केलायिष्यमाणाभ्याम् केलायिष्यमाणैः केलायिष्यमाणेभिः
चतुर्थीकेलायिष्यमाणाय केलायिष्यमाणाभ्याम् केलायिष्यमाणेभ्यः
पञ्चमीकेलायिष्यमाणात् केलायिष्यमाणाभ्याम् केलायिष्यमाणेभ्यः
षष्ठीकेलायिष्यमाणस्य केलायिष्यमाणयोः केलायिष्यमाणानाम्
सप्तमीकेलायिष्यमाणे केलायिष्यमाणयोः केलायिष्यमाणेषु

समास केलायिष्यमाण

अव्यय ॰केलायिष्यमाणम् ॰केलायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria