Declension table of ?keṭitavya

Deva

NeuterSingularDualPlural
Nominativekeṭitavyam keṭitavye keṭitavyāni
Vocativekeṭitavya keṭitavye keṭitavyāni
Accusativekeṭitavyam keṭitavye keṭitavyāni
Instrumentalkeṭitavyena keṭitavyābhyām keṭitavyaiḥ
Dativekeṭitavyāya keṭitavyābhyām keṭitavyebhyaḥ
Ablativekeṭitavyāt keṭitavyābhyām keṭitavyebhyaḥ
Genitivekeṭitavyasya keṭitavyayoḥ keṭitavyānām
Locativekeṭitavye keṭitavyayoḥ keṭitavyeṣu

Compound keṭitavya -

Adverb -keṭitavyam -keṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria