Declension table of ?keṭiṣyat

Deva

NeuterSingularDualPlural
Nominativekeṭiṣyat keṭiṣyantī keṭiṣyatī keṭiṣyanti
Vocativekeṭiṣyat keṭiṣyantī keṭiṣyatī keṭiṣyanti
Accusativekeṭiṣyat keṭiṣyantī keṭiṣyatī keṭiṣyanti
Instrumentalkeṭiṣyatā keṭiṣyadbhyām keṭiṣyadbhiḥ
Dativekeṭiṣyate keṭiṣyadbhyām keṭiṣyadbhyaḥ
Ablativekeṭiṣyataḥ keṭiṣyadbhyām keṭiṣyadbhyaḥ
Genitivekeṭiṣyataḥ keṭiṣyatoḥ keṭiṣyatām
Locativekeṭiṣyati keṭiṣyatoḥ keṭiṣyatsu

Adverb -keṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria