Declension table of ?keṭiṣyat

Deva

MasculineSingularDualPlural
Nominativekeṭiṣyan keṭiṣyantau keṭiṣyantaḥ
Vocativekeṭiṣyan keṭiṣyantau keṭiṣyantaḥ
Accusativekeṭiṣyantam keṭiṣyantau keṭiṣyataḥ
Instrumentalkeṭiṣyatā keṭiṣyadbhyām keṭiṣyadbhiḥ
Dativekeṭiṣyate keṭiṣyadbhyām keṭiṣyadbhyaḥ
Ablativekeṭiṣyataḥ keṭiṣyadbhyām keṭiṣyadbhyaḥ
Genitivekeṭiṣyataḥ keṭiṣyatoḥ keṭiṣyatām
Locativekeṭiṣyati keṭiṣyatoḥ keṭiṣyatsu

Compound keṭiṣyat -

Adverb -keṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria