Declension table of ?keṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativekeṭiṣyantī keṭiṣyantyau keṭiṣyantyaḥ
Vocativekeṭiṣyanti keṭiṣyantyau keṭiṣyantyaḥ
Accusativekeṭiṣyantīm keṭiṣyantyau keṭiṣyantīḥ
Instrumentalkeṭiṣyantyā keṭiṣyantībhyām keṭiṣyantībhiḥ
Dativekeṭiṣyantyai keṭiṣyantībhyām keṭiṣyantībhyaḥ
Ablativekeṭiṣyantyāḥ keṭiṣyantībhyām keṭiṣyantībhyaḥ
Genitivekeṭiṣyantyāḥ keṭiṣyantyoḥ keṭiṣyantīnām
Locativekeṭiṣyantyām keṭiṣyantyoḥ keṭiṣyantīṣu

Compound keṭiṣyanti - keṭiṣyantī -

Adverb -keṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria