Declension table of ?keṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekeṭiṣyamāṇā keṭiṣyamāṇe keṭiṣyamāṇāḥ
Vocativekeṭiṣyamāṇe keṭiṣyamāṇe keṭiṣyamāṇāḥ
Accusativekeṭiṣyamāṇām keṭiṣyamāṇe keṭiṣyamāṇāḥ
Instrumentalkeṭiṣyamāṇayā keṭiṣyamāṇābhyām keṭiṣyamāṇābhiḥ
Dativekeṭiṣyamāṇāyai keṭiṣyamāṇābhyām keṭiṣyamāṇābhyaḥ
Ablativekeṭiṣyamāṇāyāḥ keṭiṣyamāṇābhyām keṭiṣyamāṇābhyaḥ
Genitivekeṭiṣyamāṇāyāḥ keṭiṣyamāṇayoḥ keṭiṣyamāṇānām
Locativekeṭiṣyamāṇāyām keṭiṣyamāṇayoḥ keṭiṣyamāṇāsu

Adverb -keṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria