Declension table of ?keṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekeṭiṣyamāṇam keṭiṣyamāṇe keṭiṣyamāṇāni
Vocativekeṭiṣyamāṇa keṭiṣyamāṇe keṭiṣyamāṇāni
Accusativekeṭiṣyamāṇam keṭiṣyamāṇe keṭiṣyamāṇāni
Instrumentalkeṭiṣyamāṇena keṭiṣyamāṇābhyām keṭiṣyamāṇaiḥ
Dativekeṭiṣyamāṇāya keṭiṣyamāṇābhyām keṭiṣyamāṇebhyaḥ
Ablativekeṭiṣyamāṇāt keṭiṣyamāṇābhyām keṭiṣyamāṇebhyaḥ
Genitivekeṭiṣyamāṇasya keṭiṣyamāṇayoḥ keṭiṣyamāṇānām
Locativekeṭiṣyamāṇe keṭiṣyamāṇayoḥ keṭiṣyamāṇeṣu

Compound keṭiṣyamāṇa -

Adverb -keṭiṣyamāṇam -keṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria