Declension table of ?keṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekeṭiṣyamāṇaḥ keṭiṣyamāṇau keṭiṣyamāṇāḥ
Vocativekeṭiṣyamāṇa keṭiṣyamāṇau keṭiṣyamāṇāḥ
Accusativekeṭiṣyamāṇam keṭiṣyamāṇau keṭiṣyamāṇān
Instrumentalkeṭiṣyamāṇena keṭiṣyamāṇābhyām keṭiṣyamāṇaiḥ keṭiṣyamāṇebhiḥ
Dativekeṭiṣyamāṇāya keṭiṣyamāṇābhyām keṭiṣyamāṇebhyaḥ
Ablativekeṭiṣyamāṇāt keṭiṣyamāṇābhyām keṭiṣyamāṇebhyaḥ
Genitivekeṭiṣyamāṇasya keṭiṣyamāṇayoḥ keṭiṣyamāṇānām
Locativekeṭiṣyamāṇe keṭiṣyamāṇayoḥ keṭiṣyamāṇeṣu

Compound keṭiṣyamāṇa -

Adverb -keṭiṣyamāṇam -keṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria