Declension table of ?keṭat

Deva

MasculineSingularDualPlural
Nominativekeṭan keṭantau keṭantaḥ
Vocativekeṭan keṭantau keṭantaḥ
Accusativekeṭantam keṭantau keṭataḥ
Instrumentalkeṭatā keṭadbhyām keṭadbhiḥ
Dativekeṭate keṭadbhyām keṭadbhyaḥ
Ablativekeṭataḥ keṭadbhyām keṭadbhyaḥ
Genitivekeṭataḥ keṭatoḥ keṭatām
Locativekeṭati keṭatoḥ keṭatsu

Compound keṭat -

Adverb -keṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria