Declension table of ?keṭanīya

Deva

MasculineSingularDualPlural
Nominativekeṭanīyaḥ keṭanīyau keṭanīyāḥ
Vocativekeṭanīya keṭanīyau keṭanīyāḥ
Accusativekeṭanīyam keṭanīyau keṭanīyān
Instrumentalkeṭanīyena keṭanīyābhyām keṭanīyaiḥ keṭanīyebhiḥ
Dativekeṭanīyāya keṭanīyābhyām keṭanīyebhyaḥ
Ablativekeṭanīyāt keṭanīyābhyām keṭanīyebhyaḥ
Genitivekeṭanīyasya keṭanīyayoḥ keṭanīyānām
Locativekeṭanīye keṭanīyayoḥ keṭanīyeṣu

Compound keṭanīya -

Adverb -keṭanīyam -keṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria